Original

अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः ।जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥ २८ ॥

Segmented

अ लुप्त-धर्मः तम् धर्मम् कारयित्वा स फल्गुनः जगाम वृष्णयो यत्र विनष्टा भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
लुप्त लुप् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
कारयित्वा कारय् pos=vi
तद् pos=n,g=m,c=1,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
वृष्णयो वृष्णि pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
विनष्टा विनश् pos=va,g=m,c=1,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s