Original

ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः ।सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः ॥ २७ ॥

Segmented

ततो वज्र-प्रधानाः ते वृष्णि-वीर-कुमारकाः सर्व एव उदकम् चक्रुः स्त्रियः च एव महात्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वज्र वज्र pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
वीर वीर pos=n,comp=y
कुमारकाः कुमारक pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s