Original

ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः ।सामगानां च निर्घोषो नराणां रुदतामपि ॥ २६ ॥

Segmented

ततः प्रादुरभूत् शब्दः समिद्धस्य विभावसोः सामगानाम् च निर्घोषो नराणाम् रुदताम् अपि

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रादुरभूत् प्रादुर्भू pos=v,p=3,n=s,l=lun
शब्दः शब्द pos=n,g=m,c=1,n=s
समिद्धस्य समिन्ध् pos=va,g=m,c=6,n=s,f=part
विभावसोः विभावसु pos=n,g=m,c=6,n=s
सामगानाम् सामग pos=n,g=m,c=6,n=p
pos=i
निर्घोषो निर्घोष pos=n,g=m,c=1,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
रुदताम् रुद् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i