Original

तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः ।अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥ २५ ॥

Segmented

तम् वै चतसृभिः स्त्रीभिः अन्वितम् पाण्डु-नन्दनः अदाहयत् चन्दनैः च गन्धैः उच्चावचैः अपि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
चतसृभिः चतुर् pos=n,g=f,c=3,n=p
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
अदाहयत् दाहय् pos=v,p=3,n=s,l=lan
चन्दनैः चन्दन pos=n,g=n,c=3,n=p
pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
अपि अपि pos=i