Original

तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः ।ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥ २४ ॥

Segmented

तम् चिता-अग्नि-गतम् वीरम् शूर-पुत्रम् वर-अङ्गनाः ततो ऽन्वारुरुहुः पत्नीः चतस्रः पति-लोक-ग

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चिता चिता pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
शूर शूर pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
ततो ततस् pos=i
ऽन्वारुरुहुः अन्वारुह् pos=v,p=3,n=p,l=lit
पत्नीः पत्नी pos=n,g=f,c=1,n=p
चतस्रः चतुर् pos=n,g=f,c=1,n=p
पति पति pos=n,comp=y
लोक लोक pos=n,comp=y
pos=a,g=f,c=1,n=p