Original

यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः ।तत्रैनमुपसंकल्प्य पितृमेधं प्रचक्रिरे ॥ २३ ॥

Segmented

यः तु देशः प्रियः तस्य जीवतो अभूत् महात्मनः तत्र एनम् उपसंकल्प्य पितृमेधम् प्रचक्रिरे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
देशः देश pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपसंकल्प्य उपसंकल्पय् pos=vi
पितृमेधम् पितृमेध pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit