Original

अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलंकृताः ।स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥ २२ ॥

Segmented

अनुजग्मुः च तम् वीरम् देवीः ताः वै सु अलंकृताः स्त्री-सहस्रैः परिवृता वधूभिः च सहस्रशः

Analysis

Word Lemma Parse
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
देवीः देवी pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
वै वै pos=i
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part
स्त्री स्त्री pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
परिवृता परिवृ pos=va,g=f,c=1,n=p,f=part
वधूभिः वधू pos=n,g=f,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i