Original

तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः ।पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥ २१ ॥

Segmented

तस्य अश्वमेधिकम् छत्रम् दीप् च पावकाः पुरस्तात् तस्य यानस्य याजकाः च ततो ययुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वमेधिकम् अश्वमेधिक pos=a,g=n,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
दीप् दीप् pos=va,g=m,c=1,n=p,f=part
pos=i
पावकाः पावक pos=n,g=m,c=1,n=p
पुरस्तात् पुरस्तात् pos=i
तस्य तद् pos=n,g=n,c=6,n=s
यानस्य यान pos=n,g=n,c=6,n=s
याजकाः याजक pos=n,g=m,c=1,n=p
pos=i
ततो ततस् pos=i
ययुः या pos=v,p=3,n=p,l=lit