Original

तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः ।द्वारकावासिनः पौराः सर्व एव नरर्षभ ॥ २० ॥

Segmented

तम् अन्वयुः तत्र तत्र दुःख-शोक-समाहताः द्वारका-वासिनः पौराः सर्व एव नर-ऋषभ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
तत्र तत्र pos=i
तत्र तत्र pos=i
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाहताः समाहन् pos=va,g=m,c=1,n=p,f=part
द्वारका द्वारका pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
पौराः पौर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s