Original

नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल ।विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥ २ ॥

Segmented

न अहम् वृष्णि-प्रवीरेन मधुभिः च एव मातुल विहीनाम् पृथिवीम् द्रष्टुम् शक्तः चिरम् इह प्रभो

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवीरेन प्रवीर pos=n,g=m,c=3,n=s
मधुभिः मधु pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
मातुल मातुल pos=n,g=m,c=8,n=s
विहीनाम् विहा pos=va,g=f,c=2,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
इह इह pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s