Original

ततः शौरिं नृयुक्तेन बहुमाल्येन भारत ।यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥ १९ ॥

Segmented

ततः शौरिम् नृ-युक्तेन बहु-माल्येन भारत यानेन महता पार्थो बहिः निष्क्रामयत् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
शौरिम् शौरि pos=n,g=m,c=2,n=s
नृ नृ pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
बहु बहु pos=a,comp=y
माल्येन माल्य pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
यानेन यान pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
बहिः बहिस् pos=i
निष्क्रामयत् निष्क्रामय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i