Original

तं देवकी च भद्रा च रोहिणी मदिरा तथा ।अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥ १८ ॥

Segmented

तम् देवकी च भद्रा च रोहिणी मदिरा तथा अन्वारोढुम् व्यवसिता भर्तारम् योषिताम् वराः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देवकी देवकी pos=n,g=f,c=1,n=s
pos=i
भद्रा भद्रा pos=n,g=f,c=1,n=s
pos=i
रोहिणी रोहिणी pos=n,g=f,c=1,n=s
मदिरा मदिरा pos=n,g=f,c=1,n=s
तथा तथा pos=i
अन्वारोढुम् अन्वारुह् pos=vi
व्यवसिता व्यवसा pos=va,g=f,c=1,n=p,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
वराः वर pos=a,g=f,c=1,n=p