Original

प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः ।उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः ॥ १७ ॥

Segmented

प्रकीर्ण-मूर्धज सर्वा विमुक्त-आभरण-स्रजः उरांसि पाणिभिः घ्नन्त्यो व्यलपन् करुणम् स्त्रियः

Analysis

Word Lemma Parse
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
मूर्धज मूर्धज pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
विमुक्त विमुच् pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
स्रजः स्रज् pos=n,g=f,c=1,n=p
उरांसि उरस् pos=n,g=n,c=2,n=p
पाणिभिः पाणि pos=n,g=m,c=3,n=p
घ्नन्त्यो हन् pos=va,g=f,c=1,n=p,f=part
व्यलपन् विलप् pos=v,p=3,n=p,l=lan
करुणम् करुण pos=a,g=n,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p