Original

ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि ।दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥ १६ ॥

Segmented

ततः शब्दो महान् आसीद् वसुदेवस्य वेश्मनि दारुणः क्रोशतीनाम् च रुदतीनाम् च योषिताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
वसुदेवस्य वसुदेव pos=n,g=m,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
क्रोशतीनाम् क्रुश् pos=va,g=f,c=6,n=p,f=part
pos=i
रुदतीनाम् रुद् pos=va,g=f,c=6,n=p,f=part
pos=i
योषिताम् योषित् pos=n,g=f,c=6,n=p