Original

श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् ।युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ॥ १५ ॥

Segmented

श्वोभूते ऽथ ततः शौरिः वसुदेवः प्रतापवान् युक्त्वाय आत्मानम् महा-तेजाः जगाम गतिम् उत्तमाम्

Analysis

Word Lemma Parse
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
ऽथ अथ pos=i
ततः ततस् pos=i
शौरिः शौरि pos=n,g=m,c=1,n=s
वसुदेवः वसुदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
युक्त्वाय युज् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
गतिम् गति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s