Original

तां रात्रिमवसत्पार्थः केशवस्य निवेशने ।महता शोकमोहेन सहसाभिपरिप्लुतः ॥ १४ ॥

Segmented

ताम् रात्रिम् अवसत् पार्थः केशवस्य निवेशने महता शोक-मोहेन सहसा अभिपरिप्लुतः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
अवसत् वस् pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
महता महत् pos=a,g=m,c=3,n=s
शोक शोक pos=n,comp=y
मोहेन मोह pos=n,g=n,c=3,n=s
सहसा सहसा pos=i
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part