Original

इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा ।सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥ १३ ॥

Segmented

इति उक्ताः तेन ते पौराः पार्थेन अक्लिष्ट-कर्मना सज्जम् आशु ततस् चक्रुः स्व-सिद्धि-अर्थम् समुत्सुकाः

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
पौराः पौर pos=n,g=m,c=1,n=p
पार्थेन पार्थ pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
सज्जम् सज्ज pos=a,g=n,c=2,n=s
आशु आशु pos=i
ततस् ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समुत्सुकाः समुत्सुक pos=a,g=m,c=1,n=p