Original

सप्तमे दिवसे चैव रवौ विमल उद्गते ।बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् ॥ १२ ॥

Segmented

सप्तमे दिवसे च एव रवौ विमल उद्गते बहिः वत्स्यामहे सर्वे सज्जीभवत माचिरम्

Analysis

Word Lemma Parse
सप्तमे सप्तम pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
रवौ रवि pos=n,g=m,c=7,n=s
विमल विमल pos=a,g=m,c=7,n=s
उद्गते उद्गम् pos=va,g=m,c=7,n=s,f=part
बहिः बहिस् pos=i
वत्स्यामहे वस् pos=v,p=1,n=p,l=lrt
सर्वे सर्व pos=n,g=m,c=1,n=p
सज्जीभवत सज्जीभू pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i