Original

सज्जीकुरुत यानानि रत्नानि विविधानि च ।वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥ ११ ॥

Segmented

सज्जीकुरुत यानानि रत्नानि विविधानि च वज्रो ऽयम् भवताम् राजा शक्रप्रस्थे भविष्यति

Analysis

Word Lemma Parse
सज्जीकुरुत सज्जीकृ pos=v,p=2,n=p,l=lot
यानानि यान pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
वज्रो वज्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भवताम् भू pos=v,p=3,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
शक्रप्रस्थे शक्रप्रस्थ pos=n,g=n,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt