Original

शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् ।इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥ १० ॥

Segmented

शक्रप्रस्थम् अहम् नेष्ये वृष्णि-अन्धक-जनम् स्वयम् इदम् तु नगरम् सर्वम् समुद्रः प्लावयिष्यति

Analysis

Word Lemma Parse
शक्रप्रस्थम् शक्रप्रस्थ pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नेष्ये नी pos=v,p=1,n=s,l=lrt
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
नगरम् नगर pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समुद्रः समुद्र pos=n,g=m,c=1,n=s
प्लावयिष्यति प्लावय् pos=v,p=3,n=s,l=lrt