Original

वैशंपायन उवाच ।एवमुक्तः स बीभत्सुर्मातुलेन परंतपः ।दुर्मना दीनमनसं वसुदेवमुवाच ह ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः स बीभत्सुः मातुलेन परंतपः दुर्मना दीन-मनसम् वसुदेवम् उवाच ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
मातुलेन मातुल pos=n,g=m,c=3,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
दुर्मना दुर्मनस् pos=a,g=m,c=1,n=s
दीन दीन pos=a,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
वसुदेवम् वसुदेव pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i