Original

केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः ।विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् ॥ ९ ॥

Segmented

केशिनम् यः तु कंसम् च विक्रम्य जगतः प्रभुः विदेहौ अकरोत् पार्थ चैद्यम् च बल-गर्वितम्

Analysis

Word Lemma Parse
केशिनम् केशिन् pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
कंसम् कंस pos=n,g=m,c=2,n=s
pos=i
विक्रम्य विक्रम् pos=vi
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
विदेहौ विदेह pos=a,g=m,c=2,n=d
अकरोत् कृ pos=v,p=3,n=s,l=lan
पार्थ पार्थ pos=n,g=m,c=8,n=s
चैद्यम् चैद्य pos=n,g=m,c=2,n=s
pos=i
बल बल pos=n,comp=y
गर्वितम् गर्वित pos=a,g=m,c=2,n=s