Original

नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः ।तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय ॥ ७ ॥

Segmented

नित्यम् त्वम् कुरु-शार्दूल कृष्णः च मम पुत्रकः तौ उभौ वृष्णि-नाशस्य मुखम् आस्ताम् धनंजय

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
वृष्णि वृष्णि pos=n,comp=y
नाशस्य नाश pos=n,g=m,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
धनंजय धनंजय pos=n,g=m,c=8,n=s