Original

यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ ।प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ ॥ ६ ॥

Segmented

यौ तौ वृष्णि-प्रवीरानाम् द्वौ एव अतिरथौ मतौ प्रद्युम्नो युयुधानः च कथयन् कत्थसे च यौ

Analysis

Word Lemma Parse
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
वृष्णि वृष्णि pos=n,comp=y
प्रवीरानाम् प्रवीर pos=n,g=m,c=6,n=p
द्वौ द्वि pos=n,g=m,c=1,n=d
एव एव pos=i
अतिरथौ अतिरथ pos=n,g=m,c=1,n=d
मतौ मन् pos=va,g=m,c=1,n=d,f=part
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
कथयन् कथय् pos=va,g=m,c=1,n=s,f=part
कत्थसे कत्थ् pos=v,p=2,n=s,l=lat
pos=i
यौ यद् pos=n,g=m,c=2,n=d