Original

यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा ।तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥ ५ ॥

Segmented

यौ तौ अर्जुन शिष्यौ ते प्रियौ बहु-मतौ सदा तयोः अपनयात् पार्थ वृष्णयो निधनम् गताः

Analysis

Word Lemma Parse
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
शिष्यौ शिष्य pos=n,g=m,c=1,n=d
ते त्वद् pos=n,g=,c=6,n=s
प्रियौ प्रिय pos=a,g=m,c=1,n=d
बहु बहु pos=a,comp=y
मतौ मन् pos=va,g=m,c=1,n=d,f=part
सदा सदा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
अपनयात् अपनय pos=n,g=m,c=5,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
वृष्णयो वृष्णि pos=n,g=m,c=1,n=p
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part