Original

वसुदेव उवाच ।यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन ।तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥ ४ ॥

Segmented

वसुदेव उवाच यैः जिता भूमिपालाः च दैत्याः च शतशो ऽर्जुन तान् दृष्ट्वा न इह पश्यामि जीवामि अर्जुन दुर्मरः

Analysis

Word Lemma Parse
वसुदेव वसुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यैः यद् pos=n,g=m,c=3,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
भूमिपालाः भूमिपाल pos=n,g=m,c=1,n=p
pos=i
दैत्याः दैत्य pos=n,g=m,c=1,n=p
pos=i
शतशो शतशस् pos=i
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
pos=i
इह इह pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
जीवामि जीव् pos=v,p=1,n=s,l=lat
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
दुर्मरः दुर्मर pos=a,g=m,c=1,n=s