Original

समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः ।रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः ।भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि ॥ ३ ॥

Segmented

समालिङ्ग्य अर्जुनम् वृद्धः स भुजाभ्याम् महा-भुजः रुदन् पुत्रान् स्मरन् सर्वान् विललाप सु विह्वलः भ्रातॄन् पुत्रान् च पौत्रान् च दौहित्रान् च सखीन् अपि

Analysis

Word Lemma Parse
समालिङ्ग्य समालिङ्गय् pos=vi
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
विह्वलः विह्वल pos=a,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
दौहित्रान् दौहित्र pos=n,g=m,c=2,n=p
pos=i
सखीन् सखि pos=n,g=,c=2,n=p
अपि अपि pos=i