Original

एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह ।इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥ २२ ॥

Segmented

एतत् ते पार्थ राज्यम् च स्त्रियो रत्नानि च एव ह इष्टान् प्राणान् अहम् हि इमान् त्यक्ष्यामि रिपु-सूदन

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
रत्नानि रत्न pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
pos=i
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
रिपु रिपु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s