Original

न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव ।यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ॥ २१ ॥

Segmented

न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तो ऽसि पाण्डव यद् उक्तम् पार्थ कृष्णेन तत् सर्वम् अखिलम् कुरु

Analysis

Word Lemma Parse
pos=i
pos=i
भोक्ष्ये भुज् pos=v,p=1,n=s,l=lrt
pos=i
जीविष्ये जीव् pos=v,p=1,n=s,l=lrt
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
कृष्णेन कृष्ण pos=a,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot