Original

सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव ।घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥ २० ॥

Segmented

सो ऽहम् तौ च महात्मानौ चिन्तयन् भ्रातरौ तव घोरम् ज्ञाति-वधम् च एव न भुञ्जे शोक-कर्शितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
तव त्वद् pos=n,g=,c=6,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
pos=i
भुञ्जे भुज् pos=v,p=1,n=s,l=lat
शोक शोक pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part