Original

तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः ।आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥ २ ॥

Segmented

तस्य अश्रु-परिपूर्ण-अक्षः व्यूढ-उरस्कः महा-भुजः आर्तस्य आर्ततरः पार्थः पादौ जग्राह भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्रु अश्रु pos=n,comp=y
परिपूर्ण परिपृ pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
आर्तस्य आर्त pos=a,g=m,c=6,n=s
आर्ततरः आर्ततर pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
पादौ पाद pos=n,g=m,c=2,n=d
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s