Original

एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः ।हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥ १९ ॥

Segmented

एवम् उक्त्वा हृषीकेशो माम् अचिन्त्य-पराक्रमः हित्वा माम् बालकैः सार्धम् दिशम् काम् अपि अगात् प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
हित्वा हा pos=vi
माम् मद् pos=n,g=,c=2,n=s
बालकैः बालक pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
काम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
अगात् गा pos=v,p=3,n=s,l=lun
प्रभुः प्रभु pos=n,g=m,c=1,n=s