Original

अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः ।कालं कर्ता सद्य एव रामेण सह धीमता ॥ १८ ॥

Segmented

अहम् हि देशे कस्मिंश्चित् पुण्ये नियमम् आस्थितः कालम् कर्ता सद्य एव रामेण सह धीमता

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
देशे देश pos=n,g=m,c=7,n=s
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
सद्य सद्यस् pos=i
एव एव pos=i
रामेण राम pos=n,g=m,c=3,n=s
सह सह pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s