Original

स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च ।प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ॥ १६ ॥

Segmented

स स्त्रीषु प्राप्त-कालम् वः पाण्डवो बालकेषु च प्रतिपत्स्यति बीभत्सुः भवतः च और्ध्वदेहिकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
वः त्वद् pos=n,g=,c=6,n=p
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बालकेषु बालक pos=n,g=m,c=7,n=p
pos=i
प्रतिपत्स्यति प्रतिपद् pos=v,p=3,n=s,l=lrt
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
pos=i
और्ध्वदेहिकम् और्ध्वदेहिक pos=n,g=n,c=2,n=s