Original

योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु ।यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव ॥ १५ ॥

Segmented

यो ऽहम् तम् अर्जुनम् विद्धि यो ऽर्जुनः सो ऽहम् एव तु यद् ब्रूयात् तत् तथा कार्यम् इति बुध्यस्व माधव

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
यो यद् pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
तु तु pos=i
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s