Original

आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् ।स तु श्रुत्वा महातेजा यदूनामनयं प्रभो ।आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥ १४ ॥

Segmented

आख्येयम् तस्य यद् वृत्तम् वृष्णीनाम् वैशसम् महत् स तु श्रुत्वा महा-तेजाः यदूनाम् अनयम् प्रभो आगन्ता क्षिप्रम् एव इह न मे अत्र अस्ति विचारणा

Analysis

Word Lemma Parse
आख्येयम् आख्या pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
वैशसम् वैशस pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
यदूनाम् यदु pos=n,g=m,c=6,n=p
अनयम् अनय pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
आगन्ता आगम् pos=v,p=3,n=s,l=lrt
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
इह इह pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विचारणा विचारणा pos=n,g=f,c=1,n=s