Original

संप्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ ।आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ॥ १३ ॥

Segmented

सम्प्राप्तो अद्य अयम् अस्य अन्तः कुलस्य पुरुष-ऋषभ आगमिष्यति बीभत्सुः इमाम् द्वारवतीम् पुरीम्

Analysis

Word Lemma Parse
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s