Original

ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि ।शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम् ॥ १२ ॥

Segmented

ततः पुत्रान् च पौत्रान् च भ्रातॄन् अथ सखीन् अपि शी निहतान् दृष्ट्वा ततो माम् अब्रवीद् इदम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अथ अथ pos=i
सखीन् सखि pos=n,g=,c=2,n=p
अपि अपि pos=i
शी शी pos=va,g=m,c=2,n=p,f=part
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s