Original

प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् ।सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः ॥ ११ ॥

Segmented

प्राच्यान् च दाक्षिणात्यान् च पार्वतीयान् तथा नृपान् सो ऽभ्युपेक्षितवान् एतम् अनयम् मधुसूदनः

Analysis

Word Lemma Parse
प्राच्यान् प्राच्य pos=a,g=m,c=2,n=p
pos=i
दाक्षिणात्यान् दाक्षिणात्य pos=a,g=m,c=2,n=p
pos=i
पार्वतीयान् पार्वतीय pos=n,g=m,c=2,n=p
तथा तथा pos=i
नृपान् नृप pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभ्युपेक्षितवान् अभ्युपेक्ष् pos=va,g=m,c=1,n=s,f=part
एतम् एतद् pos=n,g=m,c=2,n=s
अनयम् अनय pos=n,g=m,c=2,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s