Original

नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् ।गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥ १० ॥

Segmented

नैषादिम् एकलव्यम् च चक्रे कालिङ्ग-मागधान् गान्धारान् काशि-राजम् च मरु-भूमौ च पार्थिवान्

Analysis

Word Lemma Parse
नैषादिम् नैषाद pos=a,g=m,c=2,n=s
एकलव्यम् एकलव्य pos=n,g=m,c=2,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
कालिङ्ग कालिङ्ग pos=n,comp=y
मागधान् मागध pos=n,g=m,c=2,n=p
गान्धारान् गान्धार pos=n,g=m,c=2,n=p
काशि काशि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
मरु मरु pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p