Original

वैशंपायन उवाच ।तं शयानं महात्मानं वीरमानकदुन्दुभिम् ।पुत्रशोकाभिसंतप्तं ददर्श कुरुपुंगवः ॥ १ ॥

Segmented

वैशंपायन उवाच तम् शयानम् महात्मानम् वीरम् आनकदुन्दुभिम् पुत्र-शोक-अभिसंतप्तम् ददर्श कुरु-पुंगवः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
आनकदुन्दुभिम् आनकदुन्दुभि pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s