Original

रत्नशैवलसंघाटां वज्रप्राकारमालिनीम् ।रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥ ९ ॥

Segmented

रत्न-शैवल-संघाटाम् वज्र-प्राकार-मालिनीम् रथ्या-स्रोतः-जल-आवर्ताम् चत्वर-स्तिमित-ह्रदाम्

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
शैवल शैवल pos=n,comp=y
संघाटाम् संघाट pos=n,g=f,c=2,n=s
वज्र वज्र pos=n,comp=y
प्राकार प्राकार pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
रथ्या रथ्या pos=n,comp=y
स्रोतः स्रोतस् pos=n,comp=y
जल जल pos=n,comp=y
आवर्ताम् आवर्त pos=n,g=f,c=2,n=s
चत्वर चत्वर pos=n,comp=y
स्तिमित स्तिमित pos=a,comp=y
ह्रदाम् ह्रद pos=n,g=f,c=2,n=s