Original

तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥ ८ ॥

Segmented

ताम् स वृष्णि-अन्धक-जलाम् हय-मीनाम् रथ-उडुपाम् वादित्र-रथ-घोष-ओघाम् वेश्म-तीर्थ-महा-ग्रहाम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
हय हय pos=n,comp=y
मीनाम् मीन pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
उडुपाम् उडुप pos=n,g=f,c=2,n=s
वादित्र वादित्र pos=n,comp=y
रथ रथ pos=n,comp=y
घोष घोष pos=n,comp=y
ओघाम् ओघ pos=n,g=f,c=2,n=s
वेश्म वेश्मन् pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
महा महत् pos=a,comp=y
ग्रहाम् ग्रह pos=n,g=f,c=2,n=s