Original

तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः ।हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ॥ ७ ॥

Segmented

ताः तु दृष्ट्वा एव कौरव्यो बाष्पेण पिहितो ऽर्जुनः हीनाः कृष्णेन पुत्रैः च न अशकत् सो ऽभिवीक्षितुम्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
पिहितो पिधा pos=va,g=m,c=1,n=s,f=part
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
हीनाः हा pos=va,g=f,c=2,n=p,f=part
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
सो तद् pos=n,g=m,c=1,n=s
ऽभिवीक्षितुम् अभिवीक्ष् pos=vi