Original

याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् ।तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥ ५ ॥

Segmented

याः स्म ता लोकनाथेन नाथवत्यः पुरा अभवन् ताः तु अनाथ तदा नाथम् पार्थम् दृष्ट्वा विचुक्रुशुः

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
स्म स्म pos=i
ता तद् pos=n,g=f,c=1,n=p
लोकनाथेन लोकनाथ pos=n,g=m,c=3,n=s
नाथवत्यः नाथवत् pos=a,g=f,c=1,n=p
पुरा पुरा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
अनाथ अनाथ pos=a,g=f,c=1,n=p
तदा तदा pos=i
नाथम् नाथ pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit