Original

स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥ ४ ॥

Segmented

स वृष्णि-निलयम् गत्वा दारुकेण सह प्रभो ददर्श द्वारकाम् वीरो मृत-नाथाम् इव स्त्रियम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
निलयम् निलय pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
दारुकेण दारुक pos=n,g=m,c=3,n=s
सह सह pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
मृत मृ pos=va,comp=y,f=part
नाथाम् नाथ pos=n,g=f,c=2,n=s
इव इव pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s