Original

ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥ ३ ॥

Segmented

ततो अर्जुनः तान् आमन्त्र्य केशवस्य प्रियः सखा प्रययौ मातुलम् द्रष्टुम् न इदम् अस्ति इति च अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
आमन्त्र्य आमन्त्रय् pos=vi
केशवस्य केशव pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
मातुलम् मातुल pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan