Original

श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान् ।पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥ २ ॥

Segmented

श्रुत्वा विनष्टान् वार्ष्णेयान् स भोज-कुकुर-अन्धकान् पाण्डवाः शोक-संतप्ताः वित्रस्त-मनसः ऽभवन्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
विनष्टान् विनश् pos=va,g=m,c=2,n=p,f=part
वार्ष्णेयान् वार्ष्णेय pos=n,g=m,c=2,n=p
pos=i
भोज भोज pos=n,comp=y
कुकुर कुकुर pos=n,comp=y
अन्धकान् अन्धक pos=n,g=m,c=2,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
संतप्ताः संतप् pos=va,g=m,c=1,n=p,f=part
वित्रस्त वित्रस् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan