Original

ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥ १५ ॥

Segmented

ततः संस्तूय गोविन्दम् कथयित्वा च पाण्डवः आश्वास्य ताः स्त्रियः च अपि मातुलम् द्रष्टुम् अभ्यगात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संस्तूय संस्तु pos=vi
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
कथयित्वा कथय् pos=vi
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
आश्वास्य आश्वासय् pos=vi
ताः तद् pos=n,g=f,c=2,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
मातुलम् मातुल pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun