Original

सात्राजिती ततः सत्या रुक्मिणी च विशां पते ।अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥ १३ ॥

Segmented

सात्राजिती ततः सत्या रुक्मिणी च विशाम् पते अभिपत्य प्ररुरुदुः परिवार्य धनंजयम्

Analysis

Word Lemma Parse
सात्राजिती सात्राजिती pos=n,g=f,c=1,n=s
ततः ततस् pos=i
सत्या सत्या pos=n,g=f,c=1,n=s
रुक्मिणी रुक्मिणी pos=n,g=f,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अभिपत्य अभिपत् pos=vi
प्ररुरुदुः प्ररुद् pos=v,p=3,n=p,l=lit
परिवार्य परिवारय् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s